Declension table of ?askannatva

Deva

NeuterSingularDualPlural
Nominativeaskannatvam askannatve askannatvāni
Vocativeaskannatva askannatve askannatvāni
Accusativeaskannatvam askannatve askannatvāni
Instrumentalaskannatvena askannatvābhyām askannatvaiḥ
Dativeaskannatvāya askannatvābhyām askannatvebhyaḥ
Ablativeaskannatvāt askannatvābhyām askannatvebhyaḥ
Genitiveaskannatvasya askannatvayoḥ askannatvānām
Locativeaskannatve askannatvayoḥ askannatveṣu

Compound askannatva -

Adverb -askannatvam -askannatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria