Declension table of ?askandita

Deva

MasculineSingularDualPlural
Nominativeaskanditaḥ askanditau askanditāḥ
Vocativeaskandita askanditau askanditāḥ
Accusativeaskanditam askanditau askanditān
Instrumentalaskanditena askanditābhyām askanditaiḥ askanditebhiḥ
Dativeaskanditāya askanditābhyām askanditebhyaḥ
Ablativeaskanditāt askanditābhyām askanditebhyaḥ
Genitiveaskanditasya askanditayoḥ askanditānām
Locativeaskandite askanditayoḥ askanditeṣu

Compound askandita -

Adverb -askanditam -askanditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria