Declension table of ?askṛdhoyu

Deva

MasculineSingularDualPlural
Nominativeaskṛdhoyuḥ askṛdhoyū askṛdhoyavaḥ
Vocativeaskṛdhoyo askṛdhoyū askṛdhoyavaḥ
Accusativeaskṛdhoyum askṛdhoyū askṛdhoyūn
Instrumentalaskṛdhoyunā askṛdhoyubhyām askṛdhoyubhiḥ
Dativeaskṛdhoyave askṛdhoyubhyām askṛdhoyubhyaḥ
Ablativeaskṛdhoyoḥ askṛdhoyubhyām askṛdhoyubhyaḥ
Genitiveaskṛdhoyoḥ askṛdhoyvoḥ askṛdhoyūnām
Locativeaskṛdhoyau askṛdhoyvoḥ askṛdhoyuṣu

Compound askṛdhoyu -

Adverb -askṛdhoyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria