Declension table of ?asitopala

Deva

MasculineSingularDualPlural
Nominativeasitopalaḥ asitopalau asitopalāḥ
Vocativeasitopala asitopalau asitopalāḥ
Accusativeasitopalam asitopalau asitopalān
Instrumentalasitopalena asitopalābhyām asitopalaiḥ asitopalebhiḥ
Dativeasitopalāya asitopalābhyām asitopalebhyaḥ
Ablativeasitopalāt asitopalābhyām asitopalebhyaḥ
Genitiveasitopalasya asitopalayoḥ asitopalānām
Locativeasitopale asitopalayoḥ asitopaleṣu

Compound asitopala -

Adverb -asitopalam -asitopalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria