Declension table of ?asitekṣaṇā

Deva

FeminineSingularDualPlural
Nominativeasitekṣaṇā asitekṣaṇe asitekṣaṇāḥ
Vocativeasitekṣaṇe asitekṣaṇe asitekṣaṇāḥ
Accusativeasitekṣaṇām asitekṣaṇe asitekṣaṇāḥ
Instrumentalasitekṣaṇayā asitekṣaṇābhyām asitekṣaṇābhiḥ
Dativeasitekṣaṇāyai asitekṣaṇābhyām asitekṣaṇābhyaḥ
Ablativeasitekṣaṇāyāḥ asitekṣaṇābhyām asitekṣaṇābhyaḥ
Genitiveasitekṣaṇāyāḥ asitekṣaṇayoḥ asitekṣaṇānām
Locativeasitekṣaṇāyām asitekṣaṇayoḥ asitekṣaṇāsu

Adverb -asitekṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria