Declension table of asitekṣaṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | asitekṣaṇā | asitekṣaṇe | asitekṣaṇāḥ |
Vocative | asitekṣaṇe | asitekṣaṇe | asitekṣaṇāḥ |
Accusative | asitekṣaṇām | asitekṣaṇe | asitekṣaṇāḥ |
Instrumental | asitekṣaṇayā | asitekṣaṇābhyām | asitekṣaṇābhiḥ |
Dative | asitekṣaṇāyai | asitekṣaṇābhyām | asitekṣaṇābhyaḥ |
Ablative | asitekṣaṇāyāḥ | asitekṣaṇābhyām | asitekṣaṇābhyaḥ |
Genitive | asitekṣaṇāyāḥ | asitekṣaṇayoḥ | asitekṣaṇānām |
Locative | asitekṣaṇāyām | asitekṣaṇayoḥ | asitekṣaṇāsu |