Declension table of ?asitekṣaṇa

Deva

NeuterSingularDualPlural
Nominativeasitekṣaṇam asitekṣaṇe asitekṣaṇāni
Vocativeasitekṣaṇa asitekṣaṇe asitekṣaṇāni
Accusativeasitekṣaṇam asitekṣaṇe asitekṣaṇāni
Instrumentalasitekṣaṇena asitekṣaṇābhyām asitekṣaṇaiḥ
Dativeasitekṣaṇāya asitekṣaṇābhyām asitekṣaṇebhyaḥ
Ablativeasitekṣaṇāt asitekṣaṇābhyām asitekṣaṇebhyaḥ
Genitiveasitekṣaṇasya asitekṣaṇayoḥ asitekṣaṇānām
Locativeasitekṣaṇe asitekṣaṇayoḥ asitekṣaṇeṣu

Compound asitekṣaṇa -

Adverb -asitekṣaṇam -asitekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria