Declension table of asitekṣaṇa

Deva

MasculineSingularDualPlural
Nominativeasitekṣaṇaḥ asitekṣaṇau asitekṣaṇāḥ
Vocativeasitekṣaṇa asitekṣaṇau asitekṣaṇāḥ
Accusativeasitekṣaṇam asitekṣaṇau asitekṣaṇān
Instrumentalasitekṣaṇena asitekṣaṇābhyām asitekṣaṇaiḥ
Dativeasitekṣaṇāya asitekṣaṇābhyām asitekṣaṇebhyaḥ
Ablativeasitekṣaṇāt asitekṣaṇābhyām asitekṣaṇebhyaḥ
Genitiveasitekṣaṇasya asitekṣaṇayoḥ asitekṣaṇānām
Locativeasitekṣaṇe asitekṣaṇayoḥ asitekṣaṇeṣu

Compound asitekṣaṇa -

Adverb -asitekṣaṇam -asitekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria