Declension table of asitekṣaṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | asitekṣaṇaḥ | asitekṣaṇau | asitekṣaṇāḥ |
Vocative | asitekṣaṇa | asitekṣaṇau | asitekṣaṇāḥ |
Accusative | asitekṣaṇam | asitekṣaṇau | asitekṣaṇān |
Instrumental | asitekṣaṇena | asitekṣaṇābhyām | asitekṣaṇaiḥ |
Dative | asitekṣaṇāya | asitekṣaṇābhyām | asitekṣaṇebhyaḥ |
Ablative | asitekṣaṇāt | asitekṣaṇābhyām | asitekṣaṇebhyaḥ |
Genitive | asitekṣaṇasya | asitekṣaṇayoḥ | asitekṣaṇānām |
Locative | asitekṣaṇe | asitekṣaṇayoḥ | asitekṣaṇeṣu |