Declension table of ?asitavartman

Deva

MasculineSingularDualPlural
Nominativeasitavartmā asitavartmānau asitavartmānaḥ
Vocativeasitavartman asitavartmānau asitavartmānaḥ
Accusativeasitavartmānam asitavartmānau asitavartmanaḥ
Instrumentalasitavartmanā asitavartmabhyām asitavartmabhiḥ
Dativeasitavartmane asitavartmabhyām asitavartmabhyaḥ
Ablativeasitavartmanaḥ asitavartmabhyām asitavartmabhyaḥ
Genitiveasitavartmanaḥ asitavartmanoḥ asitavartmanām
Locativeasitavartmani asitavartmanoḥ asitavartmasu

Compound asitavartma -

Adverb -asitavartmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria