Declension table of ?asitaratna

Deva

NeuterSingularDualPlural
Nominativeasitaratnam asitaratne asitaratnāni
Vocativeasitaratna asitaratne asitaratnāni
Accusativeasitaratnam asitaratne asitaratnāni
Instrumentalasitaratnena asitaratnābhyām asitaratnaiḥ
Dativeasitaratnāya asitaratnābhyām asitaratnebhyaḥ
Ablativeasitaratnāt asitaratnābhyām asitaratnebhyaḥ
Genitiveasitaratnasya asitaratnayoḥ asitaratnānām
Locativeasitaratne asitaratnayoḥ asitaratneṣu

Compound asitaratna -

Adverb -asitaratnam -asitaratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria