Declension table of ?asitamṛga

Deva

MasculineSingularDualPlural
Nominativeasitamṛgaḥ asitamṛgau asitamṛgāḥ
Vocativeasitamṛga asitamṛgau asitamṛgāḥ
Accusativeasitamṛgam asitamṛgau asitamṛgān
Instrumentalasitamṛgeṇa asitamṛgābhyām asitamṛgaiḥ asitamṛgebhiḥ
Dativeasitamṛgāya asitamṛgābhyām asitamṛgebhyaḥ
Ablativeasitamṛgāt asitamṛgābhyām asitamṛgebhyaḥ
Genitiveasitamṛgasya asitamṛgayoḥ asitamṛgāṇām
Locativeasitamṛge asitamṛgayoḥ asitamṛgeṣu

Compound asitamṛga -

Adverb -asitamṛgam -asitamṛgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria