Declension table of ?asitakeśāntā

Deva

FeminineSingularDualPlural
Nominativeasitakeśāntā asitakeśānte asitakeśāntāḥ
Vocativeasitakeśānte asitakeśānte asitakeśāntāḥ
Accusativeasitakeśāntām asitakeśānte asitakeśāntāḥ
Instrumentalasitakeśāntayā asitakeśāntābhyām asitakeśāntābhiḥ
Dativeasitakeśāntāyai asitakeśāntābhyām asitakeśāntābhyaḥ
Ablativeasitakeśāntāyāḥ asitakeśāntābhyām asitakeśāntābhyaḥ
Genitiveasitakeśāntāyāḥ asitakeśāntayoḥ asitakeśāntānām
Locativeasitakeśāntāyām asitakeśāntayoḥ asitakeśāntāsu

Adverb -asitakeśāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria