Declension table of ?asitakeśānta

Deva

NeuterSingularDualPlural
Nominativeasitakeśāntam asitakeśānte asitakeśāntāni
Vocativeasitakeśānta asitakeśānte asitakeśāntāni
Accusativeasitakeśāntam asitakeśānte asitakeśāntāni
Instrumentalasitakeśāntena asitakeśāntābhyām asitakeśāntaiḥ
Dativeasitakeśāntāya asitakeśāntābhyām asitakeśāntebhyaḥ
Ablativeasitakeśāntāt asitakeśāntābhyām asitakeśāntebhyaḥ
Genitiveasitakeśāntasya asitakeśāntayoḥ asitakeśāntānām
Locativeasitakeśānte asitakeśāntayoḥ asitakeśānteṣu

Compound asitakeśānta -

Adverb -asitakeśāntam -asitakeśāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria