Declension table of ?asitajānu

Deva

NeuterSingularDualPlural
Nominativeasitajānu asitajānunī asitajānūni
Vocativeasitajānu asitajānunī asitajānūni
Accusativeasitajānu asitajānunī asitajānūni
Instrumentalasitajānunā asitajānubhyām asitajānubhiḥ
Dativeasitajānune asitajānubhyām asitajānubhyaḥ
Ablativeasitajānunaḥ asitajānubhyām asitajānubhyaḥ
Genitiveasitajānunaḥ asitajānunoḥ asitajānūnām
Locativeasitajānuni asitajānunoḥ asitajānuṣu

Compound asitajānu -

Adverb -asitajānu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria