Declension table of ?asitajānu

Deva

MasculineSingularDualPlural
Nominativeasitajānuḥ asitajānū asitajānavaḥ
Vocativeasitajāno asitajānū asitajānavaḥ
Accusativeasitajānum asitajānū asitajānūn
Instrumentalasitajānunā asitajānubhyām asitajānubhiḥ
Dativeasitajānave asitajānubhyām asitajānubhyaḥ
Ablativeasitajānoḥ asitajānubhyām asitajānubhyaḥ
Genitiveasitajānoḥ asitajānvoḥ asitajānūnām
Locativeasitajānau asitajānvoḥ asitajānuṣu

Compound asitajānu -

Adverb -asitajānu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria