Declension table of ?asitagrīva

Deva

MasculineSingularDualPlural
Nominativeasitagrīvaḥ asitagrīvau asitagrīvāḥ
Vocativeasitagrīva asitagrīvau asitagrīvāḥ
Accusativeasitagrīvam asitagrīvau asitagrīvān
Instrumentalasitagrīveṇa asitagrīvābhyām asitagrīvaiḥ asitagrīvebhiḥ
Dativeasitagrīvāya asitagrīvābhyām asitagrīvebhyaḥ
Ablativeasitagrīvāt asitagrīvābhyām asitagrīvebhyaḥ
Genitiveasitagrīvasya asitagrīvayoḥ asitagrīvāṇām
Locativeasitagrīve asitagrīvayoḥ asitagrīveṣu

Compound asitagrīva -

Adverb -asitagrīvam -asitagrīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria