Declension table of ?asitabhrū

Deva

NeuterSingularDualPlural
Nominativeasitabhru asitabhruṇī asitabhrūṇi
Vocativeasitabhru asitabhruṇī asitabhrūṇi
Accusativeasitabhru asitabhruṇī asitabhrūṇi
Instrumentalasitabhruṇā asitabhrubhyām asitabhrubhiḥ
Dativeasitabhruṇe asitabhrubhyām asitabhrubhyaḥ
Ablativeasitabhruṇaḥ asitabhrubhyām asitabhrubhyaḥ
Genitiveasitabhruṇaḥ asitabhruṇoḥ asitabhrūṇām
Locativeasitabhruṇi asitabhruṇoḥ asitabhruṣu

Compound asitabhru -

Adverb -asitabhru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria