Declension table of asitabhrūDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | asitabhrūḥ | asitabhruvau | asitabhruvaḥ |
Vocative | asitabhrūḥ asitabhru | asitabhruvau | asitabhruvaḥ |
Accusative | asitabhruvam | asitabhruvau | asitabhruvaḥ |
Instrumental | asitabhruvā | asitabhrūbhyām | asitabhrūbhiḥ |
Dative | asitabhruvai asitabhruve | asitabhrūbhyām | asitabhrūbhyaḥ |
Ablative | asitabhruvāḥ asitabhruvaḥ | asitabhrūbhyām | asitabhrūbhyaḥ |
Genitive | asitabhruvāḥ asitabhruvaḥ | asitabhruvoḥ | asitabhrūṇām asitabhruvām |
Locative | asitabhruvi asitabhruvām | asitabhruvoḥ | asitabhrūṣu |