Declension table of ?asitabhrū

Deva

MasculineSingularDualPlural
Nominativeasitabhrūḥ asitabhruvau asitabhruvaḥ
Vocativeasitabhrūḥ asitabhru asitabhruvau asitabhruvaḥ
Accusativeasitabhruvam asitabhruvau asitabhruvaḥ
Instrumentalasitabhruvā asitabhrūbhyām asitabhrūbhiḥ
Dativeasitabhruvai asitabhruve asitabhrūbhyām asitabhrūbhyaḥ
Ablativeasitabhruvāḥ asitabhruvaḥ asitabhrūbhyām asitabhrūbhyaḥ
Genitiveasitabhruvāḥ asitabhruvaḥ asitabhruvoḥ asitabhrūṇām asitabhruvām
Locativeasitabhruvi asitabhruvām asitabhruvoḥ asitabhrūṣu

Compound asitabhrū -

Adverb -asitabhru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria