Declension table of ?asitāśman

Deva

MasculineSingularDualPlural
Nominativeasitāśmā asitāśmānau asitāśmānaḥ
Vocativeasitāśman asitāśmānau asitāśmānaḥ
Accusativeasitāśmānam asitāśmānau asitāśmanaḥ
Instrumentalasitāśmanā asitāśmabhyām asitāśmabhiḥ
Dativeasitāśmane asitāśmabhyām asitāśmabhyaḥ
Ablativeasitāśmanaḥ asitāśmabhyām asitāśmabhyaḥ
Genitiveasitāśmanaḥ asitāśmanoḥ asitāśmanām
Locativeasitāśmani asitāśmanoḥ asitāśmasu

Compound asitāśma -

Adverb -asitāśmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria