Declension table of ?asitākṣī

Deva

FeminineSingularDualPlural
Nominativeasitākṣī asitākṣyau asitākṣyaḥ
Vocativeasitākṣi asitākṣyau asitākṣyaḥ
Accusativeasitākṣīm asitākṣyau asitākṣīḥ
Instrumentalasitākṣyā asitākṣībhyām asitākṣībhiḥ
Dativeasitākṣyai asitākṣībhyām asitākṣībhyaḥ
Ablativeasitākṣyāḥ asitākṣībhyām asitākṣībhyaḥ
Genitiveasitākṣyāḥ asitākṣyoḥ asitākṣīṇām
Locativeasitākṣyām asitākṣyoḥ asitākṣīṣu

Compound asitākṣi - asitākṣī -

Adverb -asitākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria