Declension table of ?asitākṣa

Deva

NeuterSingularDualPlural
Nominativeasitākṣam asitākṣe asitākṣāṇi
Vocativeasitākṣa asitākṣe asitākṣāṇi
Accusativeasitākṣam asitākṣe asitākṣāṇi
Instrumentalasitākṣeṇa asitākṣābhyām asitākṣaiḥ
Dativeasitākṣāya asitākṣābhyām asitākṣebhyaḥ
Ablativeasitākṣāt asitākṣābhyām asitākṣebhyaḥ
Genitiveasitākṣasya asitākṣayoḥ asitākṣāṇām
Locativeasitākṣe asitākṣayoḥ asitākṣeṣu

Compound asitākṣa -

Adverb -asitākṣam -asitākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria