Declension table of ?asitākṣa

Deva

MasculineSingularDualPlural
Nominativeasitākṣaḥ asitākṣau asitākṣāḥ
Vocativeasitākṣa asitākṣau asitākṣāḥ
Accusativeasitākṣam asitākṣau asitākṣān
Instrumentalasitākṣeṇa asitākṣābhyām asitākṣaiḥ asitākṣebhiḥ
Dativeasitākṣāya asitākṣābhyām asitākṣebhyaḥ
Ablativeasitākṣāt asitākṣābhyām asitākṣebhyaḥ
Genitiveasitākṣasya asitākṣayoḥ asitākṣāṇām
Locativeasitākṣe asitākṣayoḥ asitākṣeṣu

Compound asitākṣa -

Adverb -asitākṣam -asitākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria