Declension table of ?asiputrikā

Deva

FeminineSingularDualPlural
Nominativeasiputrikā asiputrike asiputrikāḥ
Vocativeasiputrike asiputrike asiputrikāḥ
Accusativeasiputrikām asiputrike asiputrikāḥ
Instrumentalasiputrikayā asiputrikābhyām asiputrikābhiḥ
Dativeasiputrikāyai asiputrikābhyām asiputrikābhyaḥ
Ablativeasiputrikāyāḥ asiputrikābhyām asiputrikābhyaḥ
Genitiveasiputrikāyāḥ asiputrikayoḥ asiputrikāṇām
Locativeasiputrikāyām asiputrikayoḥ asiputrikāsu

Adverb -asiputrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria