Declension table of ?asinvat

Deva

MasculineSingularDualPlural
Nominativeasinvān asinvantau asinvantaḥ
Vocativeasinvan asinvantau asinvantaḥ
Accusativeasinvantam asinvantau asinvataḥ
Instrumentalasinvatā asinvadbhyām asinvadbhiḥ
Dativeasinvate asinvadbhyām asinvadbhyaḥ
Ablativeasinvataḥ asinvadbhyām asinvadbhyaḥ
Genitiveasinvataḥ asinvatoḥ asinvatām
Locativeasinvati asinvatoḥ asinvatsu

Compound asinvat -

Adverb -asinvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria