Declension table of ?asimeda

Deva

MasculineSingularDualPlural
Nominativeasimedaḥ asimedau asimedāḥ
Vocativeasimeda asimedau asimedāḥ
Accusativeasimedam asimedau asimedān
Instrumentalasimedena asimedābhyām asimedaiḥ asimedebhiḥ
Dativeasimedāya asimedābhyām asimedebhyaḥ
Ablativeasimedāt asimedābhyām asimedebhyaḥ
Genitiveasimedasya asimedayoḥ asimedānām
Locativeasimede asimedayoḥ asimedeṣu

Compound asimeda -

Adverb -asimedam -asimedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria