Declension table of ?asimat

Deva

MasculineSingularDualPlural
Nominativeasimān asimantau asimantaḥ
Vocativeasiman asimantau asimantaḥ
Accusativeasimantam asimantau asimataḥ
Instrumentalasimatā asimadbhyām asimadbhiḥ
Dativeasimate asimadbhyām asimadbhyaḥ
Ablativeasimataḥ asimadbhyām asimadbhyaḥ
Genitiveasimataḥ asimatoḥ asimatām
Locativeasimati asimatoḥ asimatsu

Compound asimat -

Adverb -asimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria