Declension table of ?asika

Deva

NeuterSingularDualPlural
Nominativeasikam asike asikāni
Vocativeasika asike asikāni
Accusativeasikam asike asikāni
Instrumentalasikena asikābhyām asikaiḥ
Dativeasikāya asikābhyām asikebhyaḥ
Ablativeasikāt asikābhyām asikebhyaḥ
Genitiveasikasya asikayoḥ asikānām
Locativeasike asikayoḥ asikeṣu

Compound asika -

Adverb -asikam -asikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria