Declension table of ?asika

Deva

MasculineSingularDualPlural
Nominativeasikaḥ asikau asikāḥ
Vocativeasika asikau asikāḥ
Accusativeasikam asikau asikān
Instrumentalasikena asikābhyām asikaiḥ asikebhiḥ
Dativeasikāya asikābhyām asikebhyaḥ
Ablativeasikāt asikābhyām asikebhyaḥ
Genitiveasikasya asikayoḥ asikānām
Locativeasike asikayoḥ asikeṣu

Compound asika -

Adverb -asikam -asikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria