Declension table of ?asīmakṛṣṇa

Deva

MasculineSingularDualPlural
Nominativeasīmakṛṣṇaḥ asīmakṛṣṇau asīmakṛṣṇāḥ
Vocativeasīmakṛṣṇa asīmakṛṣṇau asīmakṛṣṇāḥ
Accusativeasīmakṛṣṇam asīmakṛṣṇau asīmakṛṣṇān
Instrumentalasīmakṛṣṇena asīmakṛṣṇābhyām asīmakṛṣṇaiḥ asīmakṛṣṇebhiḥ
Dativeasīmakṛṣṇāya asīmakṛṣṇābhyām asīmakṛṣṇebhyaḥ
Ablativeasīmakṛṣṇāt asīmakṛṣṇābhyām asīmakṛṣṇebhyaḥ
Genitiveasīmakṛṣṇasya asīmakṛṣṇayoḥ asīmakṛṣṇānām
Locativeasīmakṛṣṇe asīmakṛṣṇayoḥ asīmakṛṣṇeṣu

Compound asīmakṛṣṇa -

Adverb -asīmakṛṣṇam -asīmakṛṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria