Declension table of ?asigaṇḍa

Deva

MasculineSingularDualPlural
Nominativeasigaṇḍaḥ asigaṇḍau asigaṇḍāḥ
Vocativeasigaṇḍa asigaṇḍau asigaṇḍāḥ
Accusativeasigaṇḍam asigaṇḍau asigaṇḍān
Instrumentalasigaṇḍena asigaṇḍābhyām asigaṇḍaiḥ asigaṇḍebhiḥ
Dativeasigaṇḍāya asigaṇḍābhyām asigaṇḍebhyaḥ
Ablativeasigaṇḍāt asigaṇḍābhyām asigaṇḍebhyaḥ
Genitiveasigaṇḍasya asigaṇḍayoḥ asigaṇḍānām
Locativeasigaṇḍe asigaṇḍayoḥ asigaṇḍeṣu

Compound asigaṇḍa -

Adverb -asigaṇḍam -asigaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria