Declension table of ?asidhāvaka

Deva

MasculineSingularDualPlural
Nominativeasidhāvakaḥ asidhāvakau asidhāvakāḥ
Vocativeasidhāvaka asidhāvakau asidhāvakāḥ
Accusativeasidhāvakam asidhāvakau asidhāvakān
Instrumentalasidhāvakena asidhāvakābhyām asidhāvakaiḥ asidhāvakebhiḥ
Dativeasidhāvakāya asidhāvakābhyām asidhāvakebhyaḥ
Ablativeasidhāvakāt asidhāvakābhyām asidhāvakebhyaḥ
Genitiveasidhāvakasya asidhāvakayoḥ asidhāvakānām
Locativeasidhāvake asidhāvakayoḥ asidhāvakeṣu

Compound asidhāvaka -

Adverb -asidhāvakam -asidhāvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria