Declension table of ?asidhārāpatha

Deva

MasculineSingularDualPlural
Nominativeasidhārāpathaḥ asidhārāpathau asidhārāpathāḥ
Vocativeasidhārāpatha asidhārāpathau asidhārāpathāḥ
Accusativeasidhārāpatham asidhārāpathau asidhārāpathān
Instrumentalasidhārāpathena asidhārāpathābhyām asidhārāpathaiḥ asidhārāpathebhiḥ
Dativeasidhārāpathāya asidhārāpathābhyām asidhārāpathebhyaḥ
Ablativeasidhārāpathāt asidhārāpathābhyām asidhārāpathebhyaḥ
Genitiveasidhārāpathasya asidhārāpathayoḥ asidhārāpathānām
Locativeasidhārāpathe asidhārāpathayoḥ asidhārāpatheṣu

Compound asidhārāpatha -

Adverb -asidhārāpatham -asidhārāpathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria