Declension table of ?asiddhidā

Deva

FeminineSingularDualPlural
Nominativeasiddhidā asiddhide asiddhidāḥ
Vocativeasiddhide asiddhide asiddhidāḥ
Accusativeasiddhidām asiddhide asiddhidāḥ
Instrumentalasiddhidayā asiddhidābhyām asiddhidābhiḥ
Dativeasiddhidāyai asiddhidābhyām asiddhidābhyaḥ
Ablativeasiddhidāyāḥ asiddhidābhyām asiddhidābhyaḥ
Genitiveasiddhidāyāḥ asiddhidayoḥ asiddhidānām
Locativeasiddhidāyām asiddhidayoḥ asiddhidāsu

Adverb -asiddhidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria