Declension table of ?asiddhida

Deva

NeuterSingularDualPlural
Nominativeasiddhidam asiddhide asiddhidāni
Vocativeasiddhida asiddhide asiddhidāni
Accusativeasiddhidam asiddhide asiddhidāni
Instrumentalasiddhidena asiddhidābhyām asiddhidaiḥ
Dativeasiddhidāya asiddhidābhyām asiddhidebhyaḥ
Ablativeasiddhidāt asiddhidābhyām asiddhidebhyaḥ
Genitiveasiddhidasya asiddhidayoḥ asiddhidānām
Locativeasiddhide asiddhidayoḥ asiddhideṣu

Compound asiddhida -

Adverb -asiddhidam -asiddhidāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria