Declension table of ?asiddhida

Deva

MasculineSingularDualPlural
Nominativeasiddhidaḥ asiddhidau asiddhidāḥ
Vocativeasiddhida asiddhidau asiddhidāḥ
Accusativeasiddhidam asiddhidau asiddhidān
Instrumentalasiddhidena asiddhidābhyām asiddhidaiḥ asiddhidebhiḥ
Dativeasiddhidāya asiddhidābhyām asiddhidebhyaḥ
Ablativeasiddhidāt asiddhidābhyām asiddhidebhyaḥ
Genitiveasiddhidasya asiddhidayoḥ asiddhidānām
Locativeasiddhide asiddhidayoḥ asiddhideṣu

Compound asiddhida -

Adverb -asiddhidam -asiddhidāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria