Declension table of ?asiddhārthā

Deva

FeminineSingularDualPlural
Nominativeasiddhārthā asiddhārthe asiddhārthāḥ
Vocativeasiddhārthe asiddhārthe asiddhārthāḥ
Accusativeasiddhārthām asiddhārthe asiddhārthāḥ
Instrumentalasiddhārthayā asiddhārthābhyām asiddhārthābhiḥ
Dativeasiddhārthāyai asiddhārthābhyām asiddhārthābhyaḥ
Ablativeasiddhārthāyāḥ asiddhārthābhyām asiddhārthābhyaḥ
Genitiveasiddhārthāyāḥ asiddhārthayoḥ asiddhārthānām
Locativeasiddhārthāyām asiddhārthayoḥ asiddhārthāsu

Adverb -asiddhārtham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria