Declension table of ?asiddhānta

Deva

MasculineSingularDualPlural
Nominativeasiddhāntaḥ asiddhāntau asiddhāntāḥ
Vocativeasiddhānta asiddhāntau asiddhāntāḥ
Accusativeasiddhāntam asiddhāntau asiddhāntān
Instrumentalasiddhāntena asiddhāntābhyām asiddhāntaiḥ asiddhāntebhiḥ
Dativeasiddhāntāya asiddhāntābhyām asiddhāntebhyaḥ
Ablativeasiddhāntāt asiddhāntābhyām asiddhāntebhyaḥ
Genitiveasiddhāntasya asiddhāntayoḥ asiddhāntānām
Locativeasiddhānte asiddhāntayoḥ asiddhānteṣu

Compound asiddhānta -

Adverb -asiddhāntam -asiddhāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria