Declension table of ?asibaddha

Deva

NeuterSingularDualPlural
Nominativeasibaddham asibaddhe asibaddhāni
Vocativeasibaddha asibaddhe asibaddhāni
Accusativeasibaddham asibaddhe asibaddhāni
Instrumentalasibaddhena asibaddhābhyām asibaddhaiḥ
Dativeasibaddhāya asibaddhābhyām asibaddhebhyaḥ
Ablativeasibaddhāt asibaddhābhyām asibaddhebhyaḥ
Genitiveasibaddhasya asibaddhayoḥ asibaddhānām
Locativeasibaddhe asibaddhayoḥ asibaddheṣu

Compound asibaddha -

Adverb -asibaddham -asibaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria