Declension table of ?asibaddha

Deva

MasculineSingularDualPlural
Nominativeasibaddhaḥ asibaddhau asibaddhāḥ
Vocativeasibaddha asibaddhau asibaddhāḥ
Accusativeasibaddham asibaddhau asibaddhān
Instrumentalasibaddhena asibaddhābhyām asibaddhaiḥ asibaddhebhiḥ
Dativeasibaddhāya asibaddhābhyām asibaddhebhyaḥ
Ablativeasibaddhāt asibaddhābhyām asibaddhebhyaḥ
Genitiveasibaddhasya asibaddhayoḥ asibaddhānām
Locativeasibaddhe asibaddhayoḥ asibaddheṣu

Compound asibaddha -

Adverb -asibaddham -asibaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria