Declension table of ?asiṣṭha

Deva

MasculineSingularDualPlural
Nominativeasiṣṭhaḥ asiṣṭhau asiṣṭhāḥ
Vocativeasiṣṭha asiṣṭhau asiṣṭhāḥ
Accusativeasiṣṭham asiṣṭhau asiṣṭhān
Instrumentalasiṣṭhena asiṣṭhābhyām asiṣṭhaiḥ asiṣṭhebhiḥ
Dativeasiṣṭhāya asiṣṭhābhyām asiṣṭhebhyaḥ
Ablativeasiṣṭhāt asiṣṭhābhyām asiṣṭhebhyaḥ
Genitiveasiṣṭhasya asiṣṭhayoḥ asiṣṭhānām
Locativeasiṣṭhe asiṣṭhayoḥ asiṣṭheṣu

Compound asiṣṭha -

Adverb -asiṣṭham -asiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria