Declension table of ?aseviteśvaradvārā

Deva

FeminineSingularDualPlural
Nominativeaseviteśvaradvārā aseviteśvaradvāre aseviteśvaradvārāḥ
Vocativeaseviteśvaradvāre aseviteśvaradvāre aseviteśvaradvārāḥ
Accusativeaseviteśvaradvārām aseviteśvaradvāre aseviteśvaradvārāḥ
Instrumentalaseviteśvaradvārayā aseviteśvaradvārābhyām aseviteśvaradvārābhiḥ
Dativeaseviteśvaradvārāyai aseviteśvaradvārābhyām aseviteśvaradvārābhyaḥ
Ablativeaseviteśvaradvārāyāḥ aseviteśvaradvārābhyām aseviteśvaradvārābhyaḥ
Genitiveaseviteśvaradvārāyāḥ aseviteśvaradvārayoḥ aseviteśvaradvārāṇām
Locativeaseviteśvaradvārāyām aseviteśvaradvārayoḥ aseviteśvaradvārāsu

Adverb -aseviteśvaradvāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria