Declension table of ?aseviteśvaradvāra

Deva

NeuterSingularDualPlural
Nominativeaseviteśvaradvāram aseviteśvaradvāre aseviteśvaradvārāṇi
Vocativeaseviteśvaradvāra aseviteśvaradvāre aseviteśvaradvārāṇi
Accusativeaseviteśvaradvāram aseviteśvaradvāre aseviteśvaradvārāṇi
Instrumentalaseviteśvaradvāreṇa aseviteśvaradvārābhyām aseviteśvaradvāraiḥ
Dativeaseviteśvaradvārāya aseviteśvaradvārābhyām aseviteśvaradvārebhyaḥ
Ablativeaseviteśvaradvārāt aseviteśvaradvārābhyām aseviteśvaradvārebhyaḥ
Genitiveaseviteśvaradvārasya aseviteśvaradvārayoḥ aseviteśvaradvārāṇām
Locativeaseviteśvaradvāre aseviteśvaradvārayoḥ aseviteśvaradvāreṣu

Compound aseviteśvaradvāra -

Adverb -aseviteśvaradvāram -aseviteśvaradvārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria