Declension table of ?aseviteśvaradvāra

Deva

MasculineSingularDualPlural
Nominativeaseviteśvaradvāraḥ aseviteśvaradvārau aseviteśvaradvārāḥ
Vocativeaseviteśvaradvāra aseviteśvaradvārau aseviteśvaradvārāḥ
Accusativeaseviteśvaradvāram aseviteśvaradvārau aseviteśvaradvārān
Instrumentalaseviteśvaradvāreṇa aseviteśvaradvārābhyām aseviteśvaradvāraiḥ aseviteśvaradvārebhiḥ
Dativeaseviteśvaradvārāya aseviteśvaradvārābhyām aseviteśvaradvārebhyaḥ
Ablativeaseviteśvaradvārāt aseviteśvaradvārābhyām aseviteśvaradvārebhyaḥ
Genitiveaseviteśvaradvārasya aseviteśvaradvārayoḥ aseviteśvaradvārāṇām
Locativeaseviteśvaradvāre aseviteśvaradvārayoḥ aseviteśvaradvāreṣu

Compound aseviteśvaradvāra -

Adverb -aseviteśvaradvāram -aseviteśvaradvārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria