Declension table of ?asevita

Deva

NeuterSingularDualPlural
Nominativeasevitam asevite asevitāni
Vocativeasevita asevite asevitāni
Accusativeasevitam asevite asevitāni
Instrumentalasevitena asevitābhyām asevitaiḥ
Dativeasevitāya asevitābhyām asevitebhyaḥ
Ablativeasevitāt asevitābhyām asevitebhyaḥ
Genitiveasevitasya asevitayoḥ asevitānām
Locativeasevite asevitayoḥ aseviteṣu

Compound asevita -

Adverb -asevitam -asevitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria