Declension table of ?asevita

Deva

MasculineSingularDualPlural
Nominativeasevitaḥ asevitau asevitāḥ
Vocativeasevita asevitau asevitāḥ
Accusativeasevitam asevitau asevitān
Instrumentalasevitena asevitābhyām asevitaiḥ asevitebhiḥ
Dativeasevitāya asevitābhyām asevitebhyaḥ
Ablativeasevitāt asevitābhyām asevitebhyaḥ
Genitiveasevitasya asevitayoḥ asevitānām
Locativeasevite asevitayoḥ aseviteṣu

Compound asevita -

Adverb -asevitam -asevitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria