Declension table of ?asaścatā

Deva

FeminineSingularDualPlural
Nominativeasaścatā asaścate asaścatāḥ
Vocativeasaścate asaścate asaścatāḥ
Accusativeasaścatām asaścate asaścatāḥ
Instrumentalasaścatayā asaścatābhyām asaścatābhiḥ
Dativeasaścatāyai asaścatābhyām asaścatābhyaḥ
Ablativeasaścatāyāḥ asaścatābhyām asaścatābhyaḥ
Genitiveasaścatāyāḥ asaścatayoḥ asaścatānām
Locativeasaścatāyām asaścatayoḥ asaścatāsu

Adverb -asaścatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria