Declension table of ?asaścat

Deva

MasculineSingularDualPlural
Nominativeasaścan asaścantau asaścantaḥ
Vocativeasaścan asaścantau asaścantaḥ
Accusativeasaścantam asaścantau asaścataḥ
Instrumentalasaścatā asaścadbhyām asaścadbhiḥ
Dativeasaścate asaścadbhyām asaścadbhyaḥ
Ablativeasaścataḥ asaścadbhyām asaścadbhyaḥ
Genitiveasaścataḥ asaścatoḥ asaścatām
Locativeasaścati asaścatoḥ asaścatsu

Compound asaścat -

Adverb -asaścantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria