Declension table of ?asauṣṭhava

Deva

NeuterSingularDualPlural
Nominativeasauṣṭhavam asauṣṭhave asauṣṭhavāni
Vocativeasauṣṭhava asauṣṭhave asauṣṭhavāni
Accusativeasauṣṭhavam asauṣṭhave asauṣṭhavāni
Instrumentalasauṣṭhavena asauṣṭhavābhyām asauṣṭhavaiḥ
Dativeasauṣṭhavāya asauṣṭhavābhyām asauṣṭhavebhyaḥ
Ablativeasauṣṭhavāt asauṣṭhavābhyām asauṣṭhavebhyaḥ
Genitiveasauṣṭhavasya asauṣṭhavayoḥ asauṣṭhavānām
Locativeasauṣṭhave asauṣṭhavayoḥ asauṣṭhaveṣu

Compound asauṣṭhava -

Adverb -asauṣṭhavam -asauṣṭhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria