Declension table of ?asatyaśīla

Deva

MasculineSingularDualPlural
Nominativeasatyaśīlaḥ asatyaśīlau asatyaśīlāḥ
Vocativeasatyaśīla asatyaśīlau asatyaśīlāḥ
Accusativeasatyaśīlam asatyaśīlau asatyaśīlān
Instrumentalasatyaśīlena asatyaśīlābhyām asatyaśīlaiḥ asatyaśīlebhiḥ
Dativeasatyaśīlāya asatyaśīlābhyām asatyaśīlebhyaḥ
Ablativeasatyaśīlāt asatyaśīlābhyām asatyaśīlebhyaḥ
Genitiveasatyaśīlasya asatyaśīlayoḥ asatyaśīlānām
Locativeasatyaśīle asatyaśīlayoḥ asatyaśīleṣu

Compound asatyaśīla -

Adverb -asatyaśīlam -asatyaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria