Declension table of ?asatyavādinī

Deva

FeminineSingularDualPlural
Nominativeasatyavādinī asatyavādinyau asatyavādinyaḥ
Vocativeasatyavādini asatyavādinyau asatyavādinyaḥ
Accusativeasatyavādinīm asatyavādinyau asatyavādinīḥ
Instrumentalasatyavādinyā asatyavādinībhyām asatyavādinībhiḥ
Dativeasatyavādinyai asatyavādinībhyām asatyavādinībhyaḥ
Ablativeasatyavādinyāḥ asatyavādinībhyām asatyavādinībhyaḥ
Genitiveasatyavādinyāḥ asatyavādinyoḥ asatyavādinīnām
Locativeasatyavādinyām asatyavādinyoḥ asatyavādinīṣu

Compound asatyavādini - asatyavādinī -

Adverb -asatyavādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria