Declension table of ?asatyavāda

Deva

MasculineSingularDualPlural
Nominativeasatyavādaḥ asatyavādau asatyavādāḥ
Vocativeasatyavāda asatyavādau asatyavādāḥ
Accusativeasatyavādam asatyavādau asatyavādān
Instrumentalasatyavādena asatyavādābhyām asatyavādaiḥ asatyavādebhiḥ
Dativeasatyavādāya asatyavādābhyām asatyavādebhyaḥ
Ablativeasatyavādāt asatyavādābhyām asatyavādebhyaḥ
Genitiveasatyavādasya asatyavādayoḥ asatyavādānām
Locativeasatyavāde asatyavādayoḥ asatyavādeṣu

Compound asatyavāda -

Adverb -asatyavādam -asatyavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria